A 390-22 Yaduvaṃśamahākāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/22
Title: Yaduvaṃśamahākāvya
Dimensions: 23.5 x 8.1 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/338
Remarks:


Reel No. A 390-22 Inventory No. 82360

Title Yaduvaṃśamahākāvya

Author Kāśīnātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 8.0 cm

Folios 74

Lines per Folio 6

Foliation figures in middle right-hand margin and marginal word śrī is in the middle left-hand margin on the verso

Scribe Sūryarāma

Date of Copying [NS] 738

Place of Deposit NAK

Accession No. 3/338

Manuscript Features

Excerpts

Beginning

oṃ śrīpuruṣottamāya namaḥ || śrīgaṇeśāya namaḥ ||

yaśodayāvṛtaṃ devaṃ gopaṃ vṛndāvane rataṃ |

sa rāmaṃ kamalārāmaṃ (2) kalpadrumam ivāśraye || 1 ||

mahāmāyāyujojanmā mahāviṣṇor m-mahāmanā

āvirāsa sadā jiṣṇur v-viṣṇur m-ma(3)ṇir divākarāt || 2 || (!)

tasmād akasmāt sarvvāṅgair babhūvaś ca satastuyī (!) |

śayāloḥ śeṣaśayyāyāṃ laharīva (4) payonidheḥ || 3 || (fol. 1v1–4)

End

śrīśaṅkaro janayitā jananī ca yasya

śrīro(4)hiṇībudhaśivātmajatulyakīrteḥ |

śrīkāśināthadharaṇitridaśasya tasya

śrīvaṃśado vijayate yaduvaṃ(5)śa eṣa ||

kavikāvyabadhāvyagrā sāmudga || sākulā | (!)

vandanīyā dvayor jihvā khalasya ca hayasya (6) ca || (fol. 54r3–6)

Colophon

iti śrīyaduvaṃśamahākāvye śrīkāśīnāthakṛtau daśamaḥ sarggaḥ || || śubhaṃ || (1) samvat 738 vaiśākhaśukladaśamī budhadivase saṃpūrṇam iti | likhitaṃ śrīsūryyarāmeṇa (2) svārthe || || śubhaṃ || || (fol. 74r6–74v2)

Microfilm Details

Reel No. A 390/22

Date of Filming 13-07-1972

Exposures 81

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fols. 40, 41 and 44

Catalogued by JU/MS

Date 07-11-2005

Bibliography