A 390-22 Yaduvaṃśamahākāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/22
Title: Yaduvaṃśamahākāvya
Dimensions: 23.5 x 8.1 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/338
Remarks:
Reel No. A 390-22 Inventory No. 82360
Title Yaduvaṃśamahākāvya
Author Kāśīnātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 23.0 x 8.0 cm
Folios 74
Lines per Folio 6
Foliation figures in middle right-hand margin and marginal word śrī is in the middle left-hand margin on the verso
Scribe Sūryarāma
Date of Copying [NS] 738
Place of Deposit NAK
Accession No. 3/338
Manuscript Features
Excerpts
Beginning
oṃ śrīpuruṣottamāya namaḥ || śrīgaṇeśāya namaḥ ||
yaśodayāvṛtaṃ devaṃ gopaṃ vṛndāvane rataṃ |
sa rāmaṃ kamalārāmaṃ (2) kalpadrumam ivāśraye || 1 ||
mahāmāyāyujojanmā mahāviṣṇor m-mahāmanā
āvirāsa sadā jiṣṇur v-viṣṇur m-ma(3)ṇir divākarāt || 2 || (!)
tasmād akasmāt sarvvāṅgair babhūvaś ca satastuyī (!) |
śayāloḥ śeṣaśayyāyāṃ laharīva (4) payonidheḥ || 3 || (fol. 1v1–4)
End
śrīśaṅkaro janayitā jananī ca yasya
śrīro(4)hiṇībudhaśivātmajatulyakīrteḥ |
śrīkāśināthadharaṇitridaśasya tasya
śrīvaṃśado vijayate yaduvaṃ(5)śa eṣa ||
kavikāvyabadhāvyagrā sāmudga || sākulā | (!)
vandanīyā dvayor jihvā khalasya ca hayasya (6) ca || (fol. 54r3–6)
Colophon
iti śrīyaduvaṃśamahākāvye śrīkāśīnāthakṛtau daśamaḥ sarggaḥ || || śubhaṃ || (1) samvat 738 vaiśākhaśukladaśamī budhadivase saṃpūrṇam iti | likhitaṃ śrīsūryyarāmeṇa (2) svārthe || || śubhaṃ || || (fol. 74r6–74v2)
Microfilm Details
Reel No. A 390/22
Date of Filming 13-07-1972
Exposures 81
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fols. 40, 41 and 44
Catalogued by JU/MS
Date 07-11-2005
Bibliography